C 25-5 Kakṣapuṭa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 25/5
Title: Kakṣapuṭa
Dimensions: 26.5 x 8.5 cm x 65 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1734
Acc No.: Kesar 222
Remarks:
Reel No. C 25-5 Inventory No. 27945
Reel No.: C 25/5
Title Kakṣapuṭa
Remarks An alternative title is Kakṣapuṭī.
Author Siddhanāgarjuna
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete; slightly damaged on the margins with no loss of the text
Size 26.5 x 8.5 cm
Folios 65
Lines per Folio 7–10
Foliation figures in the lower right-hand margin on the verso
in fols. 1–3 and 7–45 folio numbers are written in the upper left-hand and lower right-hand margin
Date of Copying SAM (VS) 1734, ŚS 1599
Place of Deposit Kaisher Library
Accession No. 222
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
yaḥ śāṃtaṃ paramānvayaḥ paraśivaḥ kaṃkālakālāṃtako
dhyānātītam anādinityanicayaḥ saṃkalpasāṃkocakaḥ ||
ābhāsāntarabhāsakaḥ samarasas sarṣātmanā (!) bodhakaḥ ||
soyaṃ sarvamayo dadātu jagatāṃ vidyādisiddhyaṣṭakaṃ || 1 ||
yā nityā kulakeśiśobhitava[[puḥ]] pūrvvodhoditājaṃ (!) maste (!)
pūrṇābhāmṛtakuṃḍalī paraparā maṃtrātmikā siddhidā ||
mālāpustakadhāriṇī trinayanā kundenduvarṇācalāṃ ||
nityānandakule prakāśajananī vāgdevatām āśraye || 2 || (fol. 1v1–4)
End
puṣpabhāskarayogena trilohena tu veṣṭitaiḥ ||
mūrddhasthauḥ khecarattvaṃ syā yojanānāṃ śatair api ||
ete sarve mahāyogāś caṃḍāmaṃtreṇa siddhidā ||
ayaṃ maṃtraḥ || paṃcāṃgayogena sādhyaḥ || samyak gurūpadesena tataḥ siddho bhavati || || tataḥ prayojyaḥ || || maṇimaṃtrauṣadhaṃ jñātvā samyak gurūpadeśataḥ || sāṃpratāya tatprayogā jñātavyāḥ tata kvacit siddhasya siddho bhavati || || (fol. 64r8–64v4)
«Sub-colophons:»
iti śrīsiddhanāgārjunaviracite kakṣapuṭe sarvalokavaśīkaraṇaṃ nāma prathamaḥ paṭalaḥ || (fol. 6r4–5)
iti śrīsiddhanāgārjunaviracite kakṣapuṭe mṛtasaṃjīvanīkālajñānaṃ nāma viṃśattimaḥ (!) paṭalaḥ || 20 || ❖ || (fol. 61v7–8)
Colophon
iti śrīsiddhanāgārjunaviracite nānārahasyaprayoge kakṣapuṭināmaikaviṃśattimaḥ (!) paṭalaḥ || || ❖ || ||
atrāsmin siddhanāgārjjunaviracitata (!) karayosiddhaḥ susiddhaḥ sādhyāṃ tāṃ jñātvā samyagvidhānataḥ || sāṃpradāyaṃ ca jñāttvā atratyamūlikāsamyak jñāttvā taduktapūjāvalidānaniyamapūrvakaṃ || mūlikā niṣkāśanapāttatośāṃpradāyapūrvakaṃ || tattaṃ maṃtrā jñātavyā gurupadeśata tato jitendriyo bhūttvā || ||
ekāgramanasā tathā || ||
tat tatkarmmāṇī kurvīta anyathā naśyati dhruvaṃ ||
jñātvā samyak prakurvīta maṃtrayogāpramāṇataḥ ||
na siddhyati na siddhyate na siddhattye nānyathā ||
sāṃpradāya trameṇaiva (!) maṃtrān jñātvā vidhānataḥ ||
tato yatnavidhāyaiva nānyathā śivabhāṣitaṃ ||
śrīsāṃbaśivārppṇam astu || ||
anena priyatāṃ devaḥ śaṃkaraḥ śaśiśekharaḥ ||
śrīviśvanāthapūrveṣām asmākaṃ kuladaivataṃ || ||
saṃvatsa 1734 śrī śāke 1599 ||
bhādau sudi paṃcamībudhavāsare śuklapakṣe likhitaṃ śaṃkarapurī || || || ❖ || ||
likhitaṃ miti śubhaṃ || || śrī || || śrībrahmaṇe namaḥ || || śrīkṛṣṇāya namaḥ || || || śrīśivāya nama || || śrībhavānyaī namaḥ || || || rāma || śrī || (fol. 64v3–65r4)
Microfilm Details
Reel No. C 25/5
Date of Filming 22-12-1975
Exposures 71
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 14v–15r
Catalogued by RT
Date 02-04-2007
Bibliography