C 25-5 Kakṣapuṭa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 25/5
Title: Kakṣapuṭa
Dimensions: 26.5 x 8.5 cm x 65 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1734
Acc No.: Kesar 222
Remarks:


Reel No. C 25-5 Inventory No. 27945

Reel No.: C 25/5

Title Kakṣapuṭa

Remarks An alternative title is Kakṣapuṭī.

Author Siddhanāgarjuna

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete; slightly damaged on the margins with no loss of the text

Size 26.5 x 8.5 cm

Folios 65

Lines per Folio 7–10

Foliation figures in the lower right-hand margin on the verso

in fols. 1–3 and 7–45 folio numbers are written in the upper left-hand and lower right-hand margin

Date of Copying SAM (VS) 1734, ŚS 1599

Place of Deposit Kaisher Library

Accession No. 222

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

yaḥ śāṃtaṃ paramānvayaḥ paraśivaḥ kaṃkālakālāṃtako

dhyānātītam anādinityanicayaḥ saṃkalpasāṃkocakaḥ ||

ābhāsāntarabhāsakaḥ samarasas sarṣātmanā (!) bodhakaḥ ||

soyaṃ sarvamayo dadātu jagatāṃ vidyādisiddhyaṣṭakaṃ || 1 ||

yā nityā kulakeśiśobhitava[[puḥ]] pūrvvodhoditājaṃ (!) maste (!)

pūrṇābhāmṛtakuṃḍalī paraparā maṃtrātmikā siddhidā ||

mālāpustakadhāriṇī trinayanā kundenduvarṇācalāṃ ||

nityānandakule prakāśajananī vāgdevatām āśraye || 2 || (fol. 1v1–4)

End

puṣpabhāskarayogena trilohena tu veṣṭitaiḥ ||

mūrddhasthauḥ khecarattvaṃ syā yojanānāṃ śatair api ||

ete sarve mahāyogāś caṃḍāmaṃtreṇa siddhidā ||

ayaṃ maṃtraḥ || paṃcāṃgayogena sādhyaḥ || samyak gurūpadesena tataḥ siddho bhavati || || tataḥ prayojyaḥ || || maṇimaṃtrauṣadhaṃ jñātvā samyak gurūpadeśataḥ || sāṃpratāya tatprayogā jñātavyāḥ tata kvacit siddhasya siddho bhavati || || (fol. 64r8–64v4)

«Sub-colophons:»

iti śrīsiddhanāgārjunaviracite kakṣapuṭe sarvalokavaśīkaraṇaṃ nāma prathamaḥ paṭalaḥ || (fol. 6r4–5)

iti śrīsiddhanāgārjunaviracite kakṣapuṭe mṛtasaṃjīvanīkālajñānaṃ nāma viṃśattimaḥ (!) paṭalaḥ || 20 || ❖ || (fol. 61v7–8)

Colophon

iti śrīsiddhanāgārjunaviracite nānārahasyaprayoge kakṣapuṭināmaikaviṃśattimaḥ (!) paṭalaḥ || || ❖ || ||

atrāsmin siddhanāgārjjunaviracitata (!) karayosiddhaḥ susiddhaḥ sādhyāṃ tāṃ jñātvā samyagvidhānataḥ || sāṃpradāyaṃ ca jñāttvā atratyamūlikāsamyak jñāttvā taduktapūjāvalidānaniyamapūrvakaṃ || mūlikā niṣkāśanapāttatośāṃpradāyapūrvakaṃ || tattaṃ maṃtrā jñātavyā gurupadeśata tato jitendriyo bhūttvā || ||

ekāgramanasā tathā || ||

tat tatkarmmāṇī kurvīta anyathā naśyati dhruvaṃ ||

jñātvā samyak prakurvīta maṃtrayogāpramāṇataḥ ||

na siddhyati na siddhyate na siddhattye nānyathā ||

sāṃpradāya trameṇaiva (!) maṃtrān jñātvā vidhānataḥ ||

tato yatnavidhāyaiva nānyathā śivabhāṣitaṃ ||

śrīsāṃbaśivārppṇam astu || ||

anena priyatāṃ devaḥ śaṃkaraḥ śaśiśekharaḥ ||

śrīviśvanāthapūrveṣām asmākaṃ kuladaivataṃ || ||

saṃvatsa 1734 śrī śāke 1599 ||

bhādau sudi paṃcamībudhavāsare śuklapakṣe likhitaṃ śaṃkarapurī || || || ❖ || ||

likhitaṃ miti śubhaṃ || || śrī || || śrībrahmaṇe namaḥ || || śrīkṛṣṇāya namaḥ || || || śrīśivāya nama || || śrībhavānyaī namaḥ || || || rāma || śrī || (fol. 64v3–65r4)

Microfilm Details

Reel No. C 25/5

Date of Filming 22-12-1975

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 14v–15r

Catalogued by RT

Date 02-04-2007

Bibliography